The Sanskrit Reader Companion

Show Summary of Solutions

Input: sarvam ca yujyate tasya śūnyatā_yasya yujyate sarvam na yujyate tasya śūnyam yasya na yujyate

Sentence: सर्वम् च युज्यते तस्य शून्यता यस्य युज्यते सर्वम् न युज्यते तस्य शून्यम् यस्य न युज्यते
सर्वम् युज्यते तस्य शून्यता यस्य युज्यते सर्वम् युज्यते तस्य शून्यम् यस्य युज्यते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria